- समाजः _samājḥ
- समाजः 1 An assembly, a meeting; अयं समाजः सुमहान् रमणीयतमो भुवि Mb.1.143.3; विशेषतः सर्वविदां समाजे विभूषणं मौनमपष्टितानाम् Bh.2.7.-2 A society, club, an association; ... समाजानुरतो जनः Bk.8.39 (cf. पशूनां समजो- $न्येषां समाजो$थ सधर्मिणाम्); Ms.9.264.-3 A number, multitude, collection.-4 A party, convivial meeting,-5 An elephant.-6 Meeting with, falling in with; तेषां विभो समुचितो भवतः समाजः Bhāg.1.6.38.
Sanskrit-English dictionary. 2013.